Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 152 Наставление о развитии способностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 152 Наставление о развитии способностей Далее >>
Закладка

460. "Kathañcānanda, sekho hoti pāṭipado? Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā…, jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaṃ kho, ānanda, sekho hoti pāṭipado.

пали english - Бхиккху Бодхи Комментарии
460."Kathañcānanda, sekho hoti pāṭipado? 10. "And how, Ananda, is one a disciple in higher training, one who has entered upon the way?
Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. Here, Ananda, when a bhikkhu sees a form with the eye...
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati.
Sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā…, jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. hears a sound with the earsmells an odour with the nosetastes a flavour with the tonguetouches a tangible with the bodycognizes a mindobject with the mind, there arises in him what is agreeable, there arises what is disagreeable, there arises what is both agreeable and disagreeable;
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. he is ashamed, humiliated and disgusted by the agreeable that arose, by the disagreeable that arose, and by the both agreeable and disagreeable that arose.1357
Evaṃ kho, ānanda, sekho hoti pāṭipado. That is how one is a disciple in higher training, one who has entered upon the way.