| Закладка |
453.
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. pī.), kajjaṅgalāyaṃ (syā. kaṃ.)] viharati suveḷuvane [veḷuvane (syā. kaṃ.), mukheluvane (sī. pī.)]. Atha kho uttaro māṇavo pārāsiviyantevāsī [pārāsariyantevāsī (sī. pī.), pārāsiriyantevāsī (syā. kaṃ.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ bhagavā etadavoca – "deseti, uttara, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti? "Deseti, bho gotama, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti. "Yathā kathaṃ pana, uttara, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti? "Idha, bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti – evaṃ kho, bho gotama, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti. "Evaṃ sante kho, uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati; yathā pārāsiviyassa brāhmaṇassa vacanaṃ. Andho hi, uttara, cakkhunā rūpaṃ na passati, badhiro sotena saddaṃ na suṇātī"ti. Evaṃ vutte, uttaro māṇavo pārāsiviyantevāsī tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
453.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. pī.), kajjaṅgalāyaṃ (syā. kaṃ.)] viharati suveḷuvane [veḷuvane (syā. kaṃ.), mukheluvane (sī. pī.)].
|
1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Kajangala in a grove of mukhelu trees.
|
|
|
Atha kho uttaro māṇavo pārāsiviyantevāsī [pārāsariyantevāsī (sī. pī.), pārāsiriyantevāsī (syā. kaṃ.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
2. Then the brahmin student Uttara, a pupil of the brahmin Parasariya, went to the Blessed One and exchanged greetings with him.
|
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
When this courteous and amiable talk was finished, he sat down at one side.
|
|
|
Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ bhagavā etadavoca – "deseti, uttara, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti?
|
The Blessed One then asked him: "Uttara, does the brahmin Parasariya teach his disciples the development of the faculties?"
|
|
|
"Deseti, bho gotama, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti.
|
"He does, Master Gotama."
|
|
|
"Yathā kathaṃ pana, uttara, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti?
|
"But, Uttara, how does he teach his disciples the development of the faculties?"
|
|
|
"Idha, bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti – evaṃ kho, bho gotama, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana"nti.
|
"Here, Master Gotama, one does not see forms with the eye, one does not hear sounds with the ear. That is how the brahmin Parasariya teaches his disciples the development of the faculties."
|
|
|
"Evaṃ sante kho, uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati; yathā pārāsiviyassa brāhmaṇassa vacanaṃ.
|
"If that is so, Uttara, then a blind man and a deaf man will have developed faculties, according to what the brahmin Parasariya says.
|
|
|
Andho hi, uttara, cakkhunā rūpaṃ na passati, badhiro sotena saddaṃ na suṇātī"ti.
|
For a blind man does not see forms with the eye, and a deaf man does not hear sounds with the ear."
|
|
|
Evaṃ vutte, uttaro māṇavo pārāsiviyantevāsī tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
|
When this was said, the brahmin student Uttara, Parasariya's pupil, sat silent, dismayed, with shoulders drooping and head down, glum, and without response.
|
|