Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
420. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – "dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ – cha chakkāni. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – |
пали | Пали - CST formatted | english - Thanissaro bhikkhu | русский - Д. Ивахненко, правки khantibalo | Комментарии |
420.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | I. 420. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | I have heard that on one occasion the Blessed One was staying near Savatthi in Jeta's Grove, Anathapindika's monastery. | Так я слышал: однажды Благословенный пребывал в Саваттхи в роще Джеты, в монастыре Анатхапиндики. | |
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. | Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti. | There he addressed the monks: "Monks!" | И там Благословенный обратился к монахам: "Монахи!" | |
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ. | "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. | "Yes, lord," the monks responded to him. | "Досточтимый!", – ответили ему монахи. | |
Bhagavā etadavoca – "dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ – cha chakkāni. | Bhagavā etadavoca: "dhammaṃ vo bhikkhave desessāmi ādi'kalyāṇaṃ majjhe'kalyāṇaṃ pariyosāna'kalyāṇaṃ sātthaṃ sabyañjanaṃ kevala'paripuṇṇaṃ parisuddhaṃ brahma'cariyaṃ pakāsessāmi yadidaṃ – cha chakkāni. | "Monks, I will teach you the Dhamma admirable in the beginning, admirable in the middle, admirable in the end; I will expound the holy life both in its particulars & in its essence, entirely complete, surpassingly pure — in other words, the six sextets. | Благословенный сказал: "Монахи, я преподам вам учение, прекрасное в начале, прекрасное в середине, прекрасное в конце, со смыслом и с подробностями целиком и полностью разъясню вам абсолютно чистую возвышенную жизнь, а именно "шесть шестерок". |
В версии для декламации удалил запятые перед и после bhikkhave Все комментарии (2) |
Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī"ti. | Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī"ti. | Listen & pay close attention. I will speak. " | Слушайте и тщательно внимайте: я буду говорить." |
manasikarotha было раздельно manasi karotha, но по смыслу должно быть слитно, исправил Все комментарии (1) |
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. | "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. | "As you say, lord," the monks responded. | "Да будет так, досточтимый", – ответили ему монахи. | |
Bhagavā etadavoca – | Bhagavā etadavoca: | The Blessed One said: | Благословенный сказал: |