Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 146 Наставление Нандаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 146 Наставление Нандаки Далее >>
Закладка

415. Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi – "gacchatha, bhaginiyo; kālo"ti. Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca –"gacchatha, bhikkhuniyo; kālo"ti. Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi – "seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā – 'ūno nu kho cando, puṇṇo nu kho cando'ti, atha kho puṇṇo candotveva hoti; evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunisatānaṃ yā pacchimitā bhikkhunī sā [yā pacchimā bhikkhunī, sā (sī. syā. kaṃ. pī.), yā pacchimikā, tā bhikkhuniyo (ka.)] sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti.

пали english - Бхиккху Бодхи Комментарии
415.Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi – "gacchatha, bhaginiyo; kālo"ti.
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca –"gacchatha, bhikkhuniyo; kālo"ti.
Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. ...Then the bhikkhunis paid homage to the Blessed One and departed keeping him on their right.
Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi – "seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā – 'ūno nu kho cando, puṇṇo nu kho cando'ti, atha kho puṇṇo candotveva hoti; evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. 27. Soon after they had left, the Blessed One addressed the bhikkhus: "Bhikkhus, just as on the Uposatha day of the fifteenth people are not doubtful or perplexed as to whether the moon is incomplete or full, since then the moon is clearly full, so too, those bhikkhunis are satisfied with Nandaka's teaching of the Dhamma and their intention has been fulfilled.
Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunisatānaṃ yā pacchimitā bhikkhunī sā [yā pacchimā bhikkhunī, sā (sī. syā. kaṃ. pī.), yā pacchimikā, tā bhikkhuniyo (ka.)] sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti. Bhikkhus, even the least advanced of those five hundred bhikkhunis is a stream-enterer, no longer subject to perdition, bound [for deliverance], headed for enlightenment."1322