Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 146 Наставление Нандаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 146 Наставление Нандаки Далее >>
Закладка

410. "Taṃ kiṃ maññatha, bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante - pe - sotaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante… ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante… jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante… kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante… manoviññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti? "No hetaṃ, bhante". "Taṃ kissa hetu"? "Pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ – 'itipime cha viññāṇakāyā aniccā"'ti. "Sādhu sādhu, bhaginiyo! Evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato".

пали Комментарии
410."Taṃ kiṃ maññatha, bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante - pe - sotaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante… ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante… jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante… kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante… manoviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kissa hetu"?
"Pubbeva no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ – 'itipime cha viññāṇakāyā aniccā"'ti.
"Sādhu sādhu, bhaginiyo!
Evañhetaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato".