Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 144
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 144 Далее >>
Закладка

394. Atha kho āyasmā channo acirapakkante āyasmante ca sāriputte āyasmante ca mahācunde satthaṃ āharesi. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "āyasmatā, bhante, channena satthaṃ āharitaṃ. Tassa kā gati, ko abhisamparāyo"ti? "Nanu te, sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatā"ti? "Atthi, bhante, pubbajiraṃ [pappajitañhitaṃ (ka.), upavajjitaṃ (ka.), pubbavijjanaṃ, pubbavijjhanaṃ, pubbaviciraṃ (saṃyuttake)] nāma vajjigāmo. Tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānī"ti. "Honti [posanti (ka.)] hete, sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni. Nāhaṃ, sāriputta, ettāvatā 'saupavajjo'ti vadāmi. Yo kho, sāriputta, imañca kāyaṃ nikkhipati aññañca kāyaṃ upādiyati tamahaṃ 'saupavajjo'ti vadāmi. Taṃ channassa bhikkhuno natthi. 'Anupavajjo channo bhikkhu satthaṃ āharesī'ti evametaṃ, sāriputta, dhārehī"ti.

пали english - Бхиккху Бодхи Комментарии
394.Atha kho āyasmā channo acirapakkante āyasmante ca sāriputte āyasmante ca mahācunde satthaṃ āharesi. Then, soon after they had gone, the venerable Channa used the knife.1311
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 13. Then the venerable Sariputta went to thie Blessed One, and after paying homage to him, he sat down at one side
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "āyasmatā, bhante, channena satthaṃ āharitaṃ. and said to the Blessed One: "Venerable sir, the venerable Channa has used the knife.
Tassa kā gati, ko abhisamparāyo"ti? What is his destination, what is his future course?"
"Nanu te, sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatā"ti? "Sariputta, didn't the bhikkhu Channa declare to you his blamelessness?"1312
"Atthi, bhante, pubbajiraṃ [pappajitañhitaṃ (ka.), upavajjitaṃ (ka.), pubbavijjanaṃ, pubbavijjhanaṃ, pubbaviciraṃ (saṃyuttake)] nāma vajjigāmo. "Venerable sir, there is a Vajjian village called Pubbajira.
Tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānī"ti. There the venerable Channa had families that were his friends, families that were his intimates, families that were blameworthy."1313
"Honti [posanti (ka.)] hete, sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni. "There are those families that were friends of the bhikkhu Channa, Sariputta, families that were his intimates, families that were blameworthy;
Nāhaṃ, sāriputta, ettāvatā 'saupavajjo'ti vadāmi. but I do not say that to this extent he was blameworthy.
Yo kho, sāriputta, imañca kāyaṃ nikkhipati aññañca kāyaṃ upādiyati tamahaṃ 'saupavajjo'ti vadāmi. Sariputta, when one lays down this body and clings to a new body, then I say one is blameworthy.
Taṃ channassa bhikkhuno natthi. There was none of that in the bhikkhu Channa;
'Anupavajjo channo bhikkhu satthaṃ āharesī'ti evametaṃ, sāriputta, dhārehī"ti. the bhikkhu Channa used the knife blamelessly."1314 Тут в конце ещё сказано "так это, Сарипутта, и считай" или "так запомни".
Все комментарии (1)