| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Cakkhusmiṃ, āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. Sotasmiṃ, āvuso sāriputta, sotaviññāṇe… ghānasmiṃ, āvuso sāriputta, ghānaviññāṇe… jivhāya, āvuso sāriputta, jivhāviññāṇe… kāyasmiṃ, āvuso sāriputta, kāyaviññāṇe… manasmiṃ, āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññā manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Cakkhusmiṃ, āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmi. | "Friend Sariputta, it is through seeing cessation, through directly knowing cessation in the eye, in eye-consciousness, and in things cognizable [by the mind] through eye-consciousness, that I regard them thus: 'This is not mine, this I am not, this is not my self.' | |
| Sotasmiṃ, āvuso sāriputta, sotaviññāṇe… ghānasmiṃ, āvuso sāriputta, ghānaviññāṇe… jivhāya, āvuso sāriputta, jivhāviññāṇe… kāyasmiṃ, āvuso sāriputta, kāyaviññāṇe… manasmiṃ, āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññā manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassāmī"ti. | It is through seeing cessation, through directly knowing cessation in the ear...in the nose...in the tongue...in the body...in the mind, in mind-consciousness, and in things cognizable [by the mind] through mind-consciousness, [266] that I regard them thus: 'This is not mine, this I am not, this is not my self.'" |