|
388.Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ aññataro deva'putto abhikkantāya rattiyā abhikkanta'vaṇṇo kevala'kappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekam'antaṃ aṭṭhāsi.
|
Then when the night had past, The Blessed One addressed the monks: "Last night, monks, a certain deva's son in the far extreme of the night, his extreme radiance lighting up the entirety of Jeta's Grove, came to me and, on arrival, bowed down to me and stood to one side.
|
Затем, когда ночь подошла к концу, Благословенный обратился к монахам: "Монахи, этой ночью один сын божества, осветив своим ярким сиянием всю рощу Джеты, приблизился ко мне. Приблизившись и поклонившись, он встал в одной стороне от меня.
|
|
|
Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhabhāsi –
|
Ekam'antaṃ ṭhito kho so deva'putto maṃ gāthāhi ajjhabhāsi –
|
As he was standing there, he addressed me with this verse:
|
Стоя в одной стороне от меня, этот сын божества обратился ко мне стихами:
|
|