Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 140 Наставление об анализе элементов
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 Наставление об анализе элементов Далее >>
Закладка

360. "Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tamenaṃ kālena kālaṃ abhidhameyya, kālena kālaṃ udakena paripphoseyya, kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ [jātarūpaṃ dhantaṃ (sī. pī.)] sudhantaṃ niddhantaṃ nīhaṭaṃ [nihataṃ (syā. kaṃ. ka.)] ninnītakasāvaṃ [nihatakasāvaṃ (ka.)] mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi paṭṭikāya [pavaṭṭikāya (sī. syā.)] yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti; evameva kho, bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
360. "Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. 20 "Then there remains only equanimity, purified and bright, malleable, wieldy, and radiant.[1275] Затем остаётся лишь безмятежное наблюдение: чистое и ясное, мягкое, послушное и блистающее. Словами Будды - начало (2)
Все комментарии (1)
Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tamenaṃ kālena kālaṃ abhidhameyya, kālena kālaṃ udakena paripphoseyya, kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ [jātarūpaṃ dhantaṃ (sī. pī.)] sudhantaṃ niddhantaṃ nīhaṭaṃ [nihataṃ (syā. kaṃ. ka.)] ninnītakasāvaṃ [nihatakasāvaṃ (ka.)] mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi paṭṭikāya [pavaṭṭikāya (sī. syā.)] yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti; evameva kho, bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Suppose, bhikkhu, a skilled goldsmith or his apprentice were to prepare a furnace, heat up the crucible, take some gold with tongs, and put it into the crucible. From time to time he would blow on it, from time to time he would sprinkle water over it, and from time to time he would just look on. That gold would become refined, well refined, completely refined, faultless, rid of dross, malleable, wieldy, and radiant. Then whatever kind of ornament he wished to make from it, whether a golden chain or earrings or a necklace or a golden garland, it would serve his purpose. So too, bhikkhu, then there remains only equanimity, purified and bright, malleable, wieldy, and radiant. Это подобно тому, как мастер по золоту или его подмастерье готовит горн, разогревает тигель, помещает туда щипцами золото. Время от времени мастер дует на него, время от времени поливает водой, время от времени рассматривает его. Золото становится очищенным, хорошо очищенным, полностью очищенным, без недостатков, без окалины, мягкое, послушное и блистающее. И какое украшение мастер по золоту хотел бы сделать из него - браслет, серьги, ожерелье или золотую гирлянду - оно позволит ему достичь своей цели. Точно так же затем остаётся лишь безмятежное наблюдение: чистое и ясное, мягкое, послушное и блистающее.