| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
346. "'Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso'ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati – iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā. 'Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso'ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "'Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso'ti – iti kho panetaṃ vuttaṃ. | 10. "'Bhikkhu, this person consists of eighteen kinds of mental exploration.' [1269] So it was said. | |
| Kiñcetaṃ paṭicca vuttaṃ? | And with reference to what was this said? | |
| Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati – iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā. | On seeing a form with the eye, one explores a form productive of joy, one explores a form productive of grief, one explores a form productive of equanimity. On hearing a sound with the ear... On smelling an odour with the nose... On tasting a flavour with the tongue... On touching a tangible with the body... On cognizing a mind-object with the mind, one explores a mind-object productive of joy, one explores a mind-object productive of grief, one explores a mind-object productive of equanimity. | |
| 'Aṭṭhārasamanopavicāro ayaṃ, bhikkhu, puriso'ti – iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. | So it was with reference to this that it was said: 'Bhikkhu, this person consists of eighteen kinds of mental exploration.' |