| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
342. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari; yena bhaggavo kumbhakāro tenupasaṅkami; upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca – "sace te, bhaggava, agaru viharemu āvesane [viharāmāvesane (sī. pī.), viharāma nivesane (syā. kaṃ.), viharemu nivesane (ka.)] ekaratta"nti. "Na kho me, bhante, garu. Atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti, viharatha [vihara (sī. pī.)], bhante, yathāsukha"nti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 342. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari; yena bhaggavo kumbhakāro tenupasaṅkami; upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca – "sace te, bhaggava, agaru viharemu āvesane [viharāmāvesane (sī. pī.), viharāma nivesane (syā. kaṃ.), viharemu nivesane (ka.)] ekaratta"nti. | THUS HAVE I HEARD. On one occasion the Blessed One was wandering in the Magadhan country and eventually arrived at Rajagaha. There he went to the potter Bhaggava and said to him: 2. "If it is not inconvenient for you, Bhaggava, I will stay one night in your workshop. | |
| "Na kho me, bhante, garu. | "It is not inconvenient for me, venerable sir, | |
| Atthi cettha pabbajito paṭhamaṃ vāsūpagato. | but there is a homeless one already staying there. | |
| Sace so anujānāti, viharatha [vihara (sī. pī.)], bhante, yathāsukha"nti. | If he agrees, then stay as long as you like, venerable sir." |