| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"'Cha bāhirāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? 'Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ – cha bāhirāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "'Cha bāhirāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ. | 5. '"The six external bases should be understood.' So it was said. | |
| Kiñcetaṃ paṭicca vuttaṃ? | And with reference to what was this said? | |
| 'Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ – cha bāhirāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. | There are the form-base, the sound-base, the odour-base, the flavour-base, the tangible-base, and the mind-object-base. So it was with reference to this that it was said: 'The six external bases should be understood.' |