| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
305. "'Cha ajjhattikāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? 'Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ – cha ajjhattikāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 305."'Cha ajjhattikāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ. | 4. '"The six internal bases should be understood.' So it was said. | |
| Kiñcetaṃ paṭicca vuttaṃ? | And with reference to what was this said? | |
| 'Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ – cha ajjhattikāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. | There are the eye-base, the ear-base, the nose-base, the tongue-base, the body-base, and the mind-base. So it was with reference to this that it was said: 'The six internal bases should be understood.' |