| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? 'Evaṃ, bhante'. Ayampi, bhikkhave, rūpānaṃ ādīnavo. |
| пали | english - Thanissaro bhikkhu | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| "Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ. | “Again, one might see that very same woman as a corpse cast away in a charnel ground picked at by crows, vultures, & hawks, by dogs, hyenas, & various other creatures… | “Again, one might see that same woman as a corpse thrown aside in a charnel ground, being devoured by crows, hawks, vultures, dogs, jackals, or various kinds of worms… | Кроме того, можно увидеть выброшенное на кладбище тело той же самой женщины, поедаемое вороньем, ястребами, грифами, цаплями, псами, тиграми, пантерами, шакалами либо различными видами червей. | |
| Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? | Как вы думаете, пропала ли та её красота и очарование и стал ли недостаток очевидным?" | |||
| 'Evaṃ, bhante'. | "Это так, о досточтимый." | |||
| Ayampi, bhikkhave, rūpānaṃ ādīnavo. | "Это, о монахи, недостаток тел. |