Закладка |
164.
Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisimha. Tesaṃ no, bhante, amhākaṃ etadahosi – 'atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yaṃ nūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā'ti. Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ – 'samaṇo, āvuso, gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema. Samaṇo, āvuso, gotamo rūpānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ pariññaṃ paññapema. Samaṇo, āvuso, gotamo vedanānaṃ pariññaṃ paññapeti, mayampi vedanānaṃ pariññaṃ paññapema. Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsani'nti. Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, nappaṭikkosimha; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha – 'bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"'ti.
|
пали |
english - Thanissaro bhikkhu |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
164.Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
Then, having gone for alms in Sāvatthī, after their meal, returning from their alms round, the monks went to the Blessed One and, on arrival, having bowed down to him, sat to one side.
|
When they had wandered for alms in Sāvatthī and had returned from their almsround, after the meal they went to the Blessed One, and after paying homage to him, they sat down at one side
|
Обойдя Саваттхи в поисках подаяния, после приёма пищи, возвращаясь со сбора еды, монахи отправились к Благословенному и по прибытии выразили ему почтение и сели в стороне.
|
|
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisimha.
|
As they were sitting there, they [told him what had happened].
|
and told him what had taken place.
|
Сидя в стороне те монахи сказали Благословенному следующее: "О досточтимый, мы тут рано утром оделись и, взяв свои сосуды для подаяния и одеяния отправились в Саваттхи за едой.
|
|
Tesaṃ no, bhante, amhākaṃ etadahosi – 'atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yaṃ nūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā'ti.
|
|
|
Тогда нам пришло на ум: "Рано ещё ходить по Саваттхи в поисках еды. Посетим-ка мы парк странствующих отшельников других учений."
|
|
Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimha.
|
|
|
И тогда мы пришли в парк странствующих отшельников других учений. Придя мы обменялись с этими странствующими отшельниками дружественными приветствиями. Обменявшись с ними приветствиями в дружественной и уважительной манере мы сели в стороне.
|
|
Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ – 'samaṇo, āvuso, gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema.
|
|
|
К нам, сидящим в стороне, странствующие отшельники других учений обратились так: "Друзья, отшельник Готама объясняет полное познание чувственных удовольствий. Мы тоже объясняем полное познание чувственных удовольствий.
|
|
Samaṇo, āvuso, gotamo rūpānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ pariññaṃ paññapema.
|
|
|
Он объясняет полное познание тел. Мы тоже объясняем полное познание тел.
|
|
Samaṇo, āvuso, gotamo vedanānaṃ pariññaṃ paññapeti, mayampi vedanānaṃ pariññaṃ paññapema.
|
|
|
Он объясняет полное познание ощущений. Мы тоже объясняем полное познание ощущений.
|
|
Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsani'nti.
|
|
|
В чём здесь тогда разница, в чём различие, в чём отличие между нами и отшельником Готамой, между нашим наставлением по Дхамме и его наставлением по Дхамме, между нашей проповедью и его проповедью?"
|
|
Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, nappaṭikkosimha; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha – 'bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"'ti.
|
|
|
И тогда мы не восхитились и не осудили слова странствующих отшельников других учений. Не восхитившись и не осудив мы встали со своих мест и ушли, думая: "Мы узнаем смысл этих слов в присутствии Благословенного."
|
|