Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 128
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 128 Далее >>
Закладка

"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā [vadhakā (sī. syā. kaṃ. pī.)] uppateyyuṃ, tassa tatonidānaṃ chambhitattaṃ uppajjeyya; evameva kho me, anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thinamiddhaṃ na chambhitatta"'nti.

пали english - Бхиккху Бодхи Комментарии
"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. 19. "As, Anuruddha, I was abiding diligent... considered thus: 'Fear arose in me, and because of fear my concentration fell away;
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. when my concentration fell away, the light and the vision of forms disappeared.'
Seyyathāpi, anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā [vadhakā (sī. syā. kaṃ. pī.)] uppateyyuṃ, tassa tatonidānaṃ chambhitattaṃ uppajjeyya; evameva kho me, anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Suppose a man set out on a journey and murderers leaped out on both sides of him; then fear would arise in him because of that. So too, fear arose in me...
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. the light and the vision of forms disappeared.
Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thinamiddhaṃ na chambhitatta"'nti. [I considered thus:] 'I shall so act that neither doubt nor inattention nor sloth and torpor nor fear will arise in me again.'