| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – 'sato sampajāno, ānanda, bodhisatto tusitā, kāyā cavitvā mātukucchiṃ okkamī'ti. Yampi, bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. |
| пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| "Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – 'sato sampajāno, ānanda, bodhisatto tusitā, kāyā cavitvā mātukucchiṃ okkamī'ti. | "I heard and learned this from the Blessed One's own lips: 'Mindful and fully aware the Bodhisatta passed away from the Tusita heaven and descended into his mother's womb.' | О досточтимый, из уст самого Благословенного я слышал, из уст Благословенного узнал: "Ананда, бодхисатта осознанно и с памятованием оставив собрание божеств Тусита, снизошёл в чрево матери." | |
| Yampi, bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. | This too I remember as a wonderful and marvellous quality of the Blessed One. | То, что бодхисатта, осознанно и с памятованием оставив собрание божеств Тусита, снизошёл в чрево матери - это я помню как удивительное и необычайное качество Благословенного. |