Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

193. "Kathañcānanda, ācariyūpaddavo hoti? Idhānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathāvūpakaṭṭhassa viharato anvāvattanti [anvāvaṭṭanti (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati [mucchati kāmayati (sī. pī.) aṭṭhakathāyaṃ pana na tathā dissati], gedhaṃ āpajjati, āvattati bāhullāya. Ayaṃ vuccatānanda, upaddavo [upadduto (sī. pī.)] ācariyo. Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā [ponobhavikā (sī. pī.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, ānanda, ācariyūpaddavo hoti.

пали english - Бхиккху Бодхи Комментарии
193."Kathañcānanda, ācariyūpaddavo hoti? 22. "And how does a teacher's undoing come about?
Idhānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Here some teacher resorts to a secluded resting place: the forest, the root of a tree, a mountain, a ravine, a hillside cave, a charnel ground, a jungle thicket, an open space, a heap of straw.
Tassa tathāvūpakaṭṭhassa viharato anvāvattanti [anvāvaṭṭanti (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā negamā ceva jānapadā ca. While he lives thus withdrawn, brahmins and householders from town and country visit him,
So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati [mucchati kāmayati (sī. pī.) aṭṭhakathāyaṃ pana na tathā dissati], gedhaṃ āpajjati, āvattati bāhullāya. and as a result he goes astray, becomes filled with desire, succumbs to craving, and reverts to luxury.
Ayaṃ vuccatānanda, upaddavo [upadduto (sī. pī.)] ācariyo. This teacher is said to be undone by the teacher's undoing.
Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā [ponobhavikā (sī. pī.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. He has been struck down by evil unwholesome states that defile, bring renewal of being, give trouble, ripen in suffering, and lead to future birth, ageing, and death.
Evaṃ kho, ānanda, ācariyūpaddavo hoti. This is how the teacher's undoing comes about.