| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
"So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
|
"So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
|
|
Он пристально с безмятежностью наблюдает собранный таким образом ум.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
the equanimity enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him.
|
И когда он пристально с безмятежностью наблюдает собранный таким образом ум, у него зарождается "безмятежное наблюдение" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|
|
Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.
|
Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.
|
40. "Bhikkhus, that is how the four foundations of mindfulness, developed and cultivated, fulfil the seven enlightenment factors.1126 [88]
|
Таким образом четыре способа установления памятования, когда их развивают и совершенствуют, приводят к совершенству семь факторов постижения.
|
|