|
"Āraddhavīriyassa uppajjati pīti nirāmisā.
|
"Āraddha'vīriyassa uppajjati pīti nirāmisā.
|
33. "In one who has aroused energy, unworldly rapture arises.
|
(4) В том, у кого проявилось усердие, возникает неземной восторг.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddha'vīriyassa uppajjati pīti nirāmisā, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pīti'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
On whatever occasion unworldly rapture arises in a bhikkhu who has aroused energy - [86] on that occasion the rapture enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him.
|
Когда в том, у кого проявилось усердие, возникает неземной восторг, то возникает "восторг" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|