Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 118 Наставление по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Наставление по памятованию о дыхании Далее >>
Закладка

"So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati [pavicarati (sī. syā. kaṃ. pī.)] parivīmaṃsaṃ āpajjati. Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
"So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati [pavicarati (sī. syā. kaṃ. pī.)] parivīmaṃsaṃ āpajjati. "So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati. 31. "Abiding thus mindful, he investigates and examines that state with wisdom and embarks upon a full inquiry into it. (2) Пребывая таким образом в памятовании, он с помощью мудрости различает, изучает, производит исследование этого явления.
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Yasmiṃ samaye, bhikkhave, bhikkhu tathā'sato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati. On whatever occasion, abiding thus mindful, a bhikkhu investigates and examines that state with wisdom and embarks upon a full inquiry into it - on that occasion the investigation-of-states enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him. Когда, пребывая таким образом в памятовании, он с помощью мудрости различает, изучает, производит исследование этого явления, то возникает "различение явлений" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.