|
"So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati [pavicarati (sī. syā. kaṃ. pī.)] parivīmaṃsaṃ āpajjati.
|
"So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati.
|
31. "Abiding thus mindful, he investigates and examines that state with wisdom and embarks upon a full inquiry into it.
|
(2) Пребывая таким образом в памятовании, он с помощью мудрости различает, изучает, производит исследование этого явления.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhu tathā'sato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
On whatever occasion, abiding thus mindful, a bhikkhu investigates and examines that state with wisdom and embarks upon a full inquiry into it - on that occasion the investigation-of-states enlightenment factor is aroused in him, and he develops it, and by development it comes to fulfilment in him.
|
Когда, пребывая таким образом в памятовании, он с помощью мудрости различает, изучает, производит исследование этого явления, то возникает "различение явлений" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|