| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
150."Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti?
|
150."Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti?
|
29. "And how, bhikkhus, do the four foundations of mindfulness, developed and cultivated, fulfil the seven enlightenment factors?
|
И каким образом четыре способа установления памятования, когда их развивают и совершенствуют, приводят к совершенству семь факторов постижения?
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā [appammuṭṭhā (syā. kaṃ.)].
|
Yasmiṃ samaye, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā.
|
30. "Bhikkhus, on whatever occasion a bhikkhu abides contemplating the body as a body, ardent, fully aware, and mindful, having put away covetousness and grief for the world - on that occasion unremitting mindfulness is established in him.
|
(1) Когда бы монах ни отслеживал тело как тело, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение, то у него устанавливается непрерывное памятование.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
|
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
|
On whatever occasion unremitting mindfulness is established in a bhikkhu - on that occasion the mindfulness enlightenment factor is aroused in him,
|
Когда у монаха установлено непрерывное памятование, то возникает "памятование" как фактор Постижения.
|
|
|
Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
and he develops it, and by development, it comes to fulfilment in him.
|
Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|