| пали |
english - Бхиккху Бодхи |
Комментарии |
|
84."Na ca kho, brāhmaṇa, so bhagavā sabbaṃ jhānaṃ vaṇṇesi, napi so bhagavā sabbaṃ jhānaṃ na vaṇṇesīti.
|
26. "The Blessed One, brahmin, did not praise every type of meditation, nor did he condemn every type of meditation.
|
|
|
Kathaṃ rūpañca, brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi?
|
What kind of meditation did the Blessed One not praise?
|
|
|
Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so kāmarāgaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
|
Here, brahmin, someone abides with his mind obsessed by sensual lust, a prey to sensual lust, and he does not understand as it actually is the escape from arisen sensual lust.
|
|
|
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so byāpādaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
|
While he harbours sensual lust within, he meditates, premeditates, out-meditates, and mismeditates.1035 He abides with his mind obsessed by ill will, a prey to ill will...
|
|
|
Thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so thinamiddhaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
|
with his mind obsessed by sloth and torpor, a prey to sloth and torporwith his mind obsessed by restlessness and remorse, a prey to restlessness and remorsewith his mind obsessed by doubt,
|
|
|
Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
|
a prey to doubt, and he does not understand as it actually is the escape from arisen doubt.
|
|
|
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti; so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
|
While he harbours doubt within, he meditates, premeditates, out-meditates, and mismeditates.
|
|
|
Evarūpaṃ kho, brāhmaṇa, so bhagavā jhānaṃ na vaṇṇesi.
|
The Blessed One did not praise that kind of meditation.
|
|