| Закладка |
83.
Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi – "taṃ kiṃ maññati bhavaṃ senāpati [maññasi evaṃ senāpati (syā. kaṃ. pī.), maññasi senāpati (sī.), maññasi bhavaṃ senāpati (ka.)] yadime bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti"? "Tagghime [taggha me (ka.)] bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti. Imañca hi te bhonto na sakkareyyuṃ na garuṃ kareyyuṃ na māneyyuṃ na pūjeyyuṃ; atha kiñcarahi te bhonto sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garuṃ katvā mānetvā pūjetvā upanissāya vihareyyu"nti? Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca – "kahaṃ pana bhavaṃ ānando etarahi viharatī"ti? "Veḷuvane khohaṃ, brāhmaṇa, etarahi viharāmī"ti. "Kacci pana, bho ānanda, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ [manussarāhaseyyakaṃ (sī. syā. kaṃ. pī.)] paṭisallānasāruppa"nti? "Taggha, brāhmaṇa, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ tumhādisehi rakkhakehi gopakehī"ti. "Taggha, bho ānanda, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ bhavantehi jhāyīhi jhānasīlīhi. Jhāyino ceva bhavanto jhānasīlino ca".
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
83.Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi – "taṃ kiṃ maññati bhavaṃ senāpati [maññasi evaṃ senāpati (syā. kaṃ. pī.), maññasi senāpati (sī.), maññasi bhavaṃ senāpati (ka.)] yadime bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti"?
|
24. When this was said, the brahmin Vassakara, the minister of Magadha, said to General Upananda: "What do you think, general? When these worthy ones honour one who should be honoured, respect one who should be respected, revere one who should be revered, and venerate one who should be venerated,
|
|
|
"Tagghime [taggha me (ka.)] bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti.
|
surely they honour one who should be honoured...and venerate one who should be venerated.
|
|
|
Imañca hi te bhonto na sakkareyyuṃ na garuṃ kareyyuṃ na māneyyuṃ na pūjeyyuṃ; atha kiñcarahi te bhonto sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garuṃ katvā mānetvā pūjetvā upanissāya vihareyyu"nti?
|
For if these worthy ones did not honour, respect, revere, and venerate such a person, then whom could they honour, respect, revere, and venerate, and on whom could they live in dependence honouring and respecting?"
|
|
|
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca – "kahaṃ pana bhavaṃ ānando etarahi viharatī"ti?
|
25. Then the brahmin Vassakara, the minister of Magadha, said to the venerable Ananda: "Where is Master Ananda living now?"
|
|
|
"Veḷuvane khohaṃ, brāhmaṇa, etarahi viharāmī"ti.
|
"Now I am living in the Bamboo Grove, brahmin."
|
|
|
"Kacci pana, bho ānanda, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ [manussarāhaseyyakaṃ (sī. syā. kaṃ. pī.)] paṭisallānasāruppa"nti?
|
"I hope, Master Ananda, that the Bamboo Grove is pleasant, quiet and undisturbed by voices, with an atmosphere of seclusion, remote from people, favourable for retreat."
|
|
|
"Taggha, brāhmaṇa, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ tumhādisehi rakkhakehi gopakehī"ti.
|
"Indeed, brahmin, that the Bamboo Grove is pleasant... favourable for retreat is because of such guardian protectors as yourself."
|
|
|
"Taggha, bho ānanda, veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ bhavantehi jhāyīhi jhānasīlīhi.
|
"Indeed, Master Ananda, that the Bamboo Grove is pleasant... favour able for retreat is because of the worthy ones who are meditators and cultivate meditation.
|
|
|
Jhāyino ceva bhavanto jhānasīlino ca".
|
The worthy ones are meditators and cultivate meditation.
|
|