Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 108
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 108 Далее >>
Закладка

"'Atthi nu kho, bho ānanda, ekabhikkhupi tena bhotā gotamena ṭhapito – ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭipādeyyāthā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito – ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭipādeyyāmā'ti vadesi; 'atthi pana, bho ānanda, ekabhikkhupi saṅghena sammato, sambahulehi therehi bhikkhūhi ṭhapito – ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭipādeyyāthā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi saṅghena sammato, sambahulehi therehi bhikkhūhi ṭhapito – ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭipādeyyāmā'ti vadesi; 'atthi nu kho, bho ānanda, ekabhikkhupi yaṃ tumhe etarahi sakkarotha garuṃ karotha mānetha pūjetha; sakkatvā garuṃ katvā upanissāya viharathā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi yaṃ mayaṃ etarahi sakkaroma garuṃ karoma mānema pūjema; sakkatvā garuṃ katvā upanissāya viharāmā'ti vadesi. Imassa pana, bho ānanda, bhāsitassa kathaṃ attho daṭṭhabbo"ti?

пали english - Бхиккху Бодхи Комментарии
"'Atthi nu kho, bho ānanda, ekabhikkhupi tena bhotā gotamena ṭhapito – ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭipādeyyāthā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito – ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭipādeyyāmā'ti vadesi; 'atthi pana, bho ānanda, ekabhikkhupi saṅghena sammato, sambahulehi therehi bhikkhūhi ṭhapito – ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭipādeyyāthā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi saṅghena sammato, sambahulehi therehi bhikkhūhi ṭhapito – ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭipādeyyāmā'ti vadesi; 'atthi nu kho, bho ānanda, ekabhikkhupi yaṃ tumhe etarahi sakkarotha garuṃ karotha mānetha pūjetha; sakkatvā garuṃ katvā upanissāya viharathā'ti – iti puṭṭho samāno 'natthi kho, brāhmaṇa, ekabhikkhupi yaṃ mayaṃ etarahi sakkaroma garuṃ karoma mānema pūjema; sakkatvā garuṃ katvā upanissāya viharāmā'ti vadesi. 12. "But when you were asked: 'Is there, Master Ananda, any single bhikkhu who was appointed by Master Gotama...? ' you answered 'There is no such single bhikkhu...' When you were asked: 'Is there, Master Ananda, any single bhikkhu who has been chosen by the Sangha...? ' you answered: 'There is no such single bhikkhu...' When you were asked: 'Is there, Master Ananda, any single bhikkhu whom you honour, respect, revere, and venerate, and on whom you live in dependence honouring and respecting him? ' you answered: 'There is such a single bhikkhu whom we now honour...and on whom we live in dependence honouring and respecting him.'
Imassa pana, bho ānanda, bhāsitassa kathaṃ attho daṭṭhabbo"ti? Now how should the meaning of these statements be regarded, Master Ananda?"