Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 108
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 108 Далее >>
Закладка

81. "Atthi kho, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakhettaṃ upanissāya viharāma te sabbe ekajjhaṃ sannipatāma; sannipatitvā yassa taṃ pavattati taṃ ajjhesāma. Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ kāremāti.

пали english - Бхиккху Бодхи Комментарии
81."Atthi kho, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. "Brahmin, the Blessed One who knows and sees, accomplished and fully enlightened, has prescribed the course of training for bhikkhus and he has laid down the Patimokkha.
Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakhettaṃ upanissāya viharāma te sabbe ekajjhaṃ sannipatāma; sannipatitvā yassa taṃ pavattati taṃ ajjhesāma. On the Uposatha day as many of us as live in dependence upon a single village district meet together in unison, and when we meet we ask one who knows the Patimokkha to recite it.
Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ kāremāti. If a bhikkhu remembers an offence or a transgression while the Patimokkha is being recited, we deal with him according to the Dhamma in the way we have been instructed.