Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 108
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 108 Далее >>
Закладка

Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca – "etu kho bhavaṃ ānando. Svāgataṃ bhoto ānandassa. Cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhavaṃ ānando, idamāsanaṃ paññatta"nti. Nisīdi kho āyasmā ānando paññatte āsane. Gopakamoggallānopi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ etadavoca – "atthi nu kho, bho ānanda, ekabhikkhupi tehi dhammehi sabbenasabbaṃ sabbathāsabbaṃ samannāgato yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho"ti? "Natthi kho, brāhmaṇa, ekabhikkhupi tehi dhammehi sabbenasabbaṃ sabbathāsabbaṃ samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho. So hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū, maggavidū, maggakovido; maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā"ti. Ayañca hidaṃ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā ahosi.

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo tenupasaṅkami. 4. So the venerable Ananda went to the brahmin Gopaka Moggallana at his workplace.
Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. The brahmin Gopaka Moggallana saw the venerable Ananda coming in the distance
Disvāna āyasmantaṃ ānandaṃ etadavoca – "etu kho bhavaṃ ānando. and said to him: "Let Master Ananda come!
Svāgataṃ bhoto ānandassa. Welcome to Master Ananda!
Cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. It is long since Master Ananda found an opportunity to come here.
Nisīdatu bhavaṃ ānando, idamāsanaṃ paññatta"nti. Let Master Ananda be seated; this seat is ready."
Nisīdi kho āyasmā ānando paññatte āsane. The venerable Ananda sat down on the seat made ready.
Gopakamoggallānopi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. The brahmin Gopaka Moggallana took a low seat, sat down at one side,
Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ etadavoca – "atthi nu kho, bho ānanda, ekabhikkhupi tehi dhammehi sabbenasabbaṃ sabbathāsabbaṃ samannāgato yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho"ti? and asked the venerable Ananda: 5. "Master Ananda, is there any single bhikkhu who possesses in each and every way all those qualities that were possessed by Master Gotama, accomplished and fully enlightened?"
"Natthi kho, brāhmaṇa, ekabhikkhupi tehi dhammehi sabbenasabbaṃ sabbathāsabbaṃ samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho. "There is no single bhikkhu, brahmin, who possesses in each and every way all those qualities that were possessed by the Blessed One, accomplished and fully enlightened.
So hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū, maggavidū, maggakovido; maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā"ti. For the Blessed One was the arouser of the unarisen path, the producer of the unproduced path, the declarer of the undeclared path; he was the knower of the path, the finder of the path, the one skilled in the path. But his disciples now abide following that path and become possessed of it afterwards."
Ayañca hidaṃ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā ahosi. 6. But this discussion between the venerable Ananda and the brahmin Gopaka Moggallana was interrupted;