Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 108
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 108 Далее >>
Закладка

79. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi – "atippago kho tāva rājagahe piṇḍāya carituṃ. Yaṃnūnāhaṃ yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo tenupasaṅkameyya"nti.

пали english - Бхиккху Бодхи Комментарии
79.Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. 1. THUS HAVE I HEARD. On one occasion the venerable Ananda was living at Rajagaha in the Bamboo Grove, the Squirrels' Sanctuary, not long after the Blessed One had attained to final Nibbana.1031
Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. 2. Now on that occasion King Ajatasattu Vedehiputta of Magadha, being suspicious of King Pajjota, was having Rajagaha fortified.1032
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. 3. Then, when it was morning, the venerable Ananda dressed, and taking his bowl and outer robe, went into Rajagaha for alms.
Atha kho āyasmato ānandassa etadahosi – "atippago kho tāva rājagahe piṇḍāya carituṃ. Then the venerable Ananda thought: "It is still too early to wander for alms in Rajagaha.
Yaṃnūnāhaṃ yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo tenupasaṅkameyya"nti. Suppose I went to the brahmin Gopaka Moggallana at his workplace."