Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 104 Наставление в Самагаме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 104 Наставление в Самагаме Далее >>
Закладка

52. "Kathañcānanda, tassapāpiyasikā hoti? Idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā – 'saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti? So evamāha – 'na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti – 'iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha – 'na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; sarāmi ca kho ahaṃ, āvuso, evarūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti. Tamenaṃ so nibbeṭhentaṃ ativeṭheti – 'iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti? So evamāha – 'imañhi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho napaṭijānissāmī'ti? So evamāha – 'imañhi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho napaṭijānissasi, kiṃ pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho [apuṭṭho (syā. kaṃ. ka.)] paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha – 'sarāmi kho ahaṃ, āvuso, evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā. Davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ – nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Evaṃ kho, ānanda, tassapāpiyasikā hoti, evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ – tassapāpiyasikāya.

пали english - Бхиккху Бодхи Комментарии
52."Kathañcānanda, tassapāpiyasikā hoti? 19. "And how is there the pronouncement of bad character against someone?[990]
Idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā – 'saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti? Here one bhikkhu reproves another for such and such a grave offence, one involving defeat or bordering on defeat: 'Does the venerable one remember having committed such and such a grave offence, one involving defeat or bordering on defeat?'
So evamāha – 'na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. He says: 'I do not, friends, remember having committed such and such a grave offence, one involving defeat or bordering on defeat.'
Tamenaṃ so nibbeṭhentaṃ ativeṭheti – 'iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Despite the denial, the former presses the latter further: 'Surely the venerable one must know quite well if he remembers having committed such and such a grave offence, one involving defeat or bordering on defeat?
So evamāha – 'na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; sarāmi ca kho ahaṃ, āvuso, evarūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti. ' He says: 'I do not, friends, remember having committed such and such a grave offence, one involving defeat or bordering on defeat. But, friends, I remember having committed such and such a minor offence.'
Tamenaṃ so nibbeṭhentaṃ ativeṭheti – 'iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti? Despite the denial, the former presses the latter further: 'Surely the venerable one must know quite well if he remembers having committed such and such a grave offence, one involving defeat or bordering on defeat?'
So evamāha – 'imañhi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. He says: 'Friends, when not asked I acknowledge having committed this minor offence;
Kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho napaṭijānissāmī'ti? so when asked, why shouldn't I acknowledge having committed such and such a grave offence, one involving defeat or bordering on defeat?'
So evamāha – 'imañhi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho napaṭijānissasi, kiṃ pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho [apuṭṭho (syā. kaṃ. ka.)] paṭijānissasi? The other says: 'Friend, if you had not been asked, you would not have acknowledged committing this minor offence; so why, when asked, would you acknowledge having committed such and such a grave offence, one involving defeat or bordering on defeat?
Iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Surely the venerable one must know quite well if he remembers having committed such and such a grave offence, one involving defeat or bordering on defeat?'
So evamāha – 'sarāmi kho ahaṃ, āvuso, evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā. He says: 'I remember, friends, having committed such and such a grave offence, one involving defeat or bordering on defeat.
Davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ – nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. I was hurried, I was confused, when I said that I did not remember having committed such and such a grave offence, one involving defeat or bordering on defeat.'
Evaṃ kho, ānanda, tassapāpiyasikā hoti, evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ – tassapāpiyasikāya. Such is the pronouncement of bad character against someone. And so there comes to be the settlement of some litigations here by the pronouncement of bad character against someone.