| Закладка |
44.
"Chayimāni, ānanda, vivādamūlāni. Katamāni cha? Idhānanda, bhikkhu kodhano hoti upanāhī. Yo so, ānanda, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme… saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī hoti, so saṅghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
|
| пали |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
44."Chayimāni, ānanda, vivādamūlāni.
|
6 "There are, Ananda, these six roots of disputes.[981]
|
"Ананда, есть эти шесть корней разногласия.
|
Словами Будды - начало [1]
Все комментарии (1)
|
|
Katamāni cha?
|
What six?
|
Какие шесть?
|
|
|
Idhānanda, bhikkhu kodhano hoti upanāhī.
|
Here, Ananda, a bhikkhu is angry and revengeful.
|
Здесь, Ананда, монах гневлив и таит ненависть.
|
|
|
Yo so, ānanda, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti.
|
Such a bhikkhu dwells disrespectful and undeferential towards the Teacher, towards the Dhamma, and towards the Sangha, and he does not fulfil the training.
|
Тот монах, что гневлив и таит ненависть, пребывает без уважения и почтения к учителю, без уважения и почтения к Дхамме, без уважения и почтения к Сообществу, не исполняет должное в обучении.
|
|
|
Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme… saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī hoti, so saṅghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
|
A bhikkhu who dwells disrespectful and undeferential towards the Teacher, towards the Dhamma, and towards the Sangha, and who does not fulfil the training, creates a dispute in the Sangha, which would be for the harm and unhappiness of many, for the loss, harm, and suffering of gods and humans.
|
Тот монах, что гневлив и таит ненависть, пребывает без уважения и почтения к учителю, без уважения и почтения к Дхамме, без уважения и почтения к Сообществу, не исполняет должное в обучении, зарождает разногласие в общине, которое идёт во вред и несчастье для многих, во зло, на вред и страдания божеств и людей.
|
|
|
Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha.
|
Now if you see any such root of dispute either in yourselves or externally, you should strive to abandon that same evil root of dispute.
|
Если вы видите такой корень разногласия, в себе или снаружи, вы должны стараться отбросить этот самый порочный корень разногласия.
|
|
|
Evarūpañce tumhe, ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.
|
And if you do not see any such root of dispute either in yourselves or externally,
|
А если вы не видите такой корень разногласия, в себе или снаружи,
|
|
|
Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha.
|
you should practise in such a way that that same evil root of dispute does not erupt in the future.
|
вы должны практиковать таким образом, чтобы этот самый порочный корень разногласия не возник в будущем.
|
|
|
Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
|
Thus there is the abandoning of that evil root of dispute; thus there is the non-eruption of that evil root of dispute in the future.
|
Вот так происходит отбрасывание этого порочного корня разногласия, вот так происходит невозникновение этого порочного корня разногласия в будущем.
|
|