| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Evaṃvādāhaṃ, bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi – 'saccaṃ kira tumhe, āvuso nigaṇṭhā, evaṃvādino evaṃdiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti? Te ca me, bhikkhave, nigaṇṭhā evaṃ puṭṭhā 'āmā'ti paṭijānanti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Evaṃvādāhaṃ, bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi – 'saccaṃ kira tumhe, āvuso nigaṇṭhā, evaṃvādino evaṃdiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. | 3. "I go to the Niganthas who speak thus and I say: 'Friend Niganthas, is it true that you hold such a doctrine and view as this: "Whatever this person feels... | |
| Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti? | all suffering will be exhausted"?" | |
| Te ca me, bhikkhave, nigaṇṭhā evaṃ puṭṭhā 'āmā'ti paṭijānanti. | If, when they are asked thus, the Niganthas admit this and say 'Yes,' |