Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Торжественные изречения (Удана) >> Глава 4 >> Уд 4.6
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Уд 4.6 Далее >>
Закладка

Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ.

пали english - Thanissaro bhikkhu Комментарии
Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ. The Blessed One saw Ven. Piṇḍola Bhāradvāja sitting not far away, his legs crossed, his body held erect–a wilderness dweller, an alms-goer, a rag-robe wearer, an owner of only one set of three robes, modest, content, solitary, unentangled, his persistence aroused, an advocate of the ascetic practices, devoted to the heightened mind.