| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
36. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo [āraddhaviriyo (sī. syā. kaṃ. pī.)] dhutavādo adhicittamanuyutto. |
| пали | english - Thanissaro bhikkhu | Комментарии |
| 36.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery. | |
| Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo [āraddhaviriyo (sī. syā. kaṃ. pī.)] dhutavādo adhicittamanuyutto. | And on that occasion Ven. Piṇḍola Bhāradvāja was sitting not far from the Blessed One, his legs crossed, his body held erect–a wilderness dweller, an alms-goer, a rag-robe wearer, an owner of only one set of three robes, modest, content, solitary, unentangled, his persistence aroused, an advocate of the ascetic practices, devoted to the heightened mind. |