Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> Глава 1 >> СНп 1.7 Наставление о подонке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СНп 1.7 Наставление о подонке Далее >>
Закладка

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami.

пали Пали - BJT с правками english - Kennet Norman english - Piyadassi thera русский - khantibalo Комментарии
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Thus have I heard. Once the Blessed One was staying at Savatthi in the Jetavana in Anathapindika's park. Thus have I heard: On one occasion the Blessed One was living near Savatthi at Jetavana at Anathapindika's monastery. Так я слышал: однажды Благословенный проживал в Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho bhagavā pubbaṇha'samayaṃ nivāsetvā patta'cīvaram'ādāya sāvatthiyaṃ piṇḍāya pāvisi. Then in the morning, having dressed himself and taken bowl and robe, the Blessed One entered Savatthi to beg. Then in the forenoon the Blessed One having dressed himself, took bowl and (double) robe, and entered the city of Savatthi for alms. И тогда рано утром, одевшись и взяв свой сосуд для еды и одеяние, Благословенный вошёл в Саваттхи для сбора подаяния.
Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. At that time the sacrificial fire was burning in the house of the brahman Aggikabharadvaja, [and] the offering was held aloft. Now at that time a fire was burning, and an offering was being prepared in the house of the brahman Aggikabharadvaja. В то время в жилище брахмана Аггикабхарадваджи пылал [жертвенный] огонь и было выставлено подношение.
Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Then the Blessed One, going on an uninterrupted begging round in Savatthi, came to the house of the brahman Aggikabharadvaja. Then the Blessed One, while on his alms round, came to the brahman's residence. Благословенный, последовательно обходя [дом за домом] в поисках подаяния, подошел к жилищу брахмана.