| пали |
english - Нянамоли тхера |
Комментарии |
|
Bhāvanāti catasso bhāvanā - pe - āsevanaṭṭhena bhāvanā - pe - idhekacco dukkhaṃ vedanaṃ - pe - adukkhamasukhaṃ vedanaṃ… sāmisaṃ sukhaṃ vedanaṃ… nirāmisaṃ sukhaṃ vedanaṃ… sāmisaṃ dukkhaṃ vedanaṃ… nirāmisaṃ dukkhaṃ vedanaṃ… sāmisaṃ adukkhamasukhaṃ vedanaṃ… nirāmisaṃ adukkhamasukhaṃ vedanaṃ… cakkhusamphassajaṃ vedanaṃ… sotasamphassajaṃ vedanaṃ… ghānasamphassajaṃ vedanaṃ… jivhāsamphassajaṃ vedanaṃ… kāyasamphassajaṃ vedanaṃ… manosamphassajaṃ vedanaṃ aniccato anupassati, no niccato - pe - paṭinissajjati, no ādiyati.
|
43. Development:... in the sense of repetition. 44-46. Here someone contemplates painful feeling... 47-49. Here someone contemplates neither-painful-nor-pleasant feeling ... in the sense of repetition.
|
|
|
Aniccato anupassanto niccasaññaṃ pajahati - pe - paṭinissajjanto ādānaṃ pajahati.
|
|
|
|
Imehi sattahi ākārehi vedanaṃ anupassati.
|
|
|
|
Vedanā upaṭṭhānaṃ, no sati.
|
|
|
|
Sati upaṭṭhānañceva sati ca.
|
|
|
|
Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati.
|
|
|
|
Tena vuccati – "vedanāsu vedanānupassanāsatipaṭṭhānā".
|
|
|