Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 8. Suttavebhaṅgiyaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Suttavebhaṅgiyaṃ Далее >>
Закладка

Taṇhā ca anottappañca asampajaññañca saṃyojanāni ca abhiniveso ca mamaṃkāro ca dovacassatā ca ayoniso manasikāro ca abhijjhā ca asamāpatti ca, ayaṃ dutiyā disā. Dasannaṃ dukānaṃ dasa padāni paṭhamāni kātabbāni. Saṃkhittena atthaṃ ñāpenti paṭipakkhe kaṇhapakkhassa sabbesaṃ dukānaṃ dasa padāni dutiyakāni, ayaṃ dutiyā disā.

пали english - Нянамоли тхера Комментарии
Taṇhā ca anottappañca asampajaññañca saṃyojanāni ca abhiniveso ca mamaṃkāro ca dovacassatā ca ayoniso manasikāro ca abhijjhā ca asamāpatti ca, ayaṃ dutiyā disā. 1094. Craving and shamelessness and unawareness and fetters and insistence and my-making and unamenability to correction and unreasoned attention and covetousness and non-attainment : these are the second Direction.
Dasannaṃ dukānaṃ dasa padāni paṭhamāni kātabbāni. 1095. Of the ten dyads the ten first terms
Saṃkhittena atthaṃ ñāpenti paṭipakkhe kaṇhapakkhassa sabbesaṃ dukānaṃ dasa padāni dutiyakāni, ayaṃ dutiyā disā. impart a single meaning and they are the first Direction on the black side.1 The ten second terms of all the dyads are the second Direction.