Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

81. Tattha katamo desanāhāro nāma? Yā ca abhijjhā yo ca byāpādo yañca uddhaccaṃ, ayaṃ taṇhā. Yañca thinamiddhaṃ, yañca kukkuccaṃ yā ca vicikicchā, ayaṃ diṭṭhi. Yā pana kāyassa akammaniyatā kiñcāpi taṃ middhaṃ no tu sabhāvakilesatāya kileso, iti yā ca cittasallīyanā yā ca kāyākammaniyatā, ayaṃ pakkhopakileso na tu sabhāvakileso. Tattha attasaññānupacittaṃ kilamatho kukkuccānupacittaṃ thinaṃ yā cittassa līyanā, iti ime pañca nīvaraṇā cattāri nīvaraṇāni sabhāvakilesā thinamiddhaṃ nīvaraṇapakkhopakileso. Yathā cattāro āsavā sabhāvaāsavatāya āsavā no tu cittasāsavatāya āsavā. Sabhāvatāya āsavā. Pakkhe āsavatāya āsavā. Atha panāha suttantaṃ yena te sampayuttā vā vippayuttā vā āsavā, teyeva ete vattabbā sāsavā vā anāsavā vā.

пали english - Нянамоли тхера Комментарии
81.Tattha katamo desanāhāro nāma? 650. (1) Herein, what is the Mode of Conveying a Teaching?
Yā ca abhijjhā yo ca byāpādo yañca uddhaccaṃ, ayaṃ taṇhā. (i) Covetousness and (ii) ill will and (iva) agitation are craving.
Yañca thinamiddhaṃ, yañca kukkuccaṃ yā ca vicikicchā, ayaṃ diṭṭhi. (iiia) Lethargy and (iiib) drowsiness and (ivb) worry and (v) uncertainty are [wrong] view.
Yā pana kāyassa akammaniyatā kiñcāpi taṃ middhaṃ no tu sabhāvakilesatāya kileso, iti yā ca cittasallīyanā yā ca kāyākammaniyatā, ayaṃ pakkhopakileso na tu sabhāvakileso. But although unwieldiness of the body is (iiib) drowsiness, yet it is not a defilement by its individual essence.1 Accordingly stickiness of cognizance 2 and unwieldiness of body 2 are an imperfection by what they side with, not a defilement by their own individual essence.
Tattha attasaññānupacittaṃ kilamatho kukkuccānupacittaṃ thinaṃ yā cittassa līyanā, iti ime pañca nīvaraṇā cattāri nīvaraṇāni sabhāvakilesā thinamiddhaṃ nīvaraṇapakkhopakileso. Herein, (iiia) [the kind of lethargy] belonging to cognizance obeying 3 perception of self (1) is weariness, [while] worry is stickiness of cognizance (cf.§ 557). So these are the five hindrances. Four hindrances are defilements by their individual essence, but lethargy-and-drowsiness is an imperfection by its siding with the hindrances.
Yathā cattāro āsavā sabhāvaāsavatāya āsavā no tu cittasāsavatāya āsavā. Just as the four taints are taints through their being taints by their own individual essences (as such], not through cognizance's taintedness,
Sabhāvatāya āsavā. [nevertheless, while these are the four] taints [that are] through their own individual essences
Pakkhe āsavatāya āsavā. [as such, there are also] taints [that are taints only] through the taintedness of what they side with (see M.Sutta 2).
Atha panāha suttantaṃ yena te sampayuttā vā vippayuttā vā āsavā, teyeva ete vattabbā sāsavā vā anāsavā vā. But then it was said: 4 Whatever any 5 taints are associated with or dissociated from in the Thread-of-Argument [concerned], it is by that alone that they can be called tainted or untainted.