Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 2. Sāsanapaṭṭhānadutiyabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Sāsanapaṭṭhānadutiyabhūmi Далее >>
Закладка

Puna caparaṃ tathāgato ariyapuggalānaṃ jhānaṃ vodānaṃ nibbedhabhāgiyaṃ pajānāti ayaṃ puggalo iminā maggena imāya paṭipadāya āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sacchikatvā upasampajja viharatīti iti attano ca āsavānaṃ khayaṃ ñāṇaṃ diṭṭhekaṭṭhānaṃ catubhūmimupādāya yāva navannaṃ arahantānaṃ āsavakkhayo odhiso sekkhānaṃ anodhiso arahantānaṃ. Tattha cetovimutti dvīhi āsavehi anāsavā kāmāsavena ca bhavāsavena ca, paññāvimutti dvīhi āsavehi anāsavā diṭṭhāsavena ca avijjāsavena ca, imāsaṃ dvinnaṃ vimuttīnaṃ yathābhūtaṃ ñāṇaṃ, idaṃ vuccati āsavakkhaye ñāṇaṃ. Dasamaṃ tathāgatabalaṃ.

пали english - Нянамоли тхера Комментарии
Puna caparaṃ tathāgato ariyapuggalānaṃ jhānaṃ vodānaṃ nibbedhabhāgiyaṃ pajānāti ayaṃ puggalo iminā maggena imāya paṭipadāya āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sacchikatvā upasampajja viharatīti iti attano ca āsavānaṃ khayaṃ ñāṇaṃ diṭṭhekaṭṭhānaṃ catubhūmimupādāya yāva navannaṃ arahantānaṃ āsavakkhayo odhiso sekkhānaṃ anodhiso arahantānaṃ. [10. Knowledge of Exhaustion of Taints] 127. Again, a Perfect One understands the meditation of noble persons to be a cleansing and dealing with penetration thus " This person, having by means of this Path, by means of this Way, here and now verified and entered upon the heart-deliverance and understanding-deliverance that are taintless through exhaustion of taints, abides [therein]". Such is the knowledge about the exhaustion of [his] own taints and the appropriate four-plane [knowledge] of those coefficient with view 1 [exhausted by the Stream-Enterer] down to [that of those exhausted on the plane] of the nine kinds of Arahants (§ 94), the exhaustion of taints [occurring] limitedly 2 for Initiates and unlimitedly for Arahants.
Tattha cetovimutti dvīhi āsavehi anāsavā kāmāsavena ca bhavāsavena ca, paññāvimutti dvīhi āsavehi anāsavā diṭṭhāsavena ca avijjāsavena ca, imāsaṃ dvinnaṃ vimuttīnaṃ yathābhūtaṃ ñāṇaṃ, idaṃ vuccati āsavakkhaye ñāṇaṃ. Herein, heart-deliverance is taintless with respect to two taints, namely the taint of sensual desire and the taint of being, while understanding- deliverance is taintless with respect to two taints, namely the taint of views and the taint of ignorance. 128. The knowledge of these two deliverances, 1 how they come to be, is called Knowledge of Exhaustion of Taints,
Dasamaṃ tathāgatabalaṃ. the tenth Power of a Perfect One.