Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 5. Вопрос о выводе >> Глава 3 >> 10. Вопрос об очертаниях и облике ниббаны
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 10. Вопрос об очертаниях и облике ниббаны Далее >>
Закладка

"Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitunti. Atthi, mahārāja, devesu arūpakāyikā nāma devā"ti. "Āma, bhante, suyyati 'atthi devesu arūpakāyikā nāma devā"'ti. "Sakkā pana, mahārāja, tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti? "Na hi, bhante"ti. "Tena hi, mahārāja, natthi arūpakāyikā devā"ti? "Atthi, bhante, arūpakāyikā devā, na ca sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti. "Yathā, mahārāja, atthisattānaṃ yeva arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ, evameva kho, mahārāja, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti.

пали english - Rhys Davids T.W. русский - Парибок А.В. Комментарии
"Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitunti. ‘And hear another explanation of the same thing, O king. Слушай дальше, государь, еще обоснование, из которого тоже ясно, что невозможно описать ни очертаний, ни облика, ни возраста, ни размеров нирваны, исходя из какого бы то ни было сравнения, довода, причины или основания, хотя она и есть.
Atthi, mahārāja, devesu arūpakāyikā nāma devā"ti. Are there, O king, among the gods certain of them called “The Formless Ones? Скажи, государь, есть ли среди богов так называемые безобразные боги790?
"Āma, bhante, suyyati 'atthi devesu arūpakāyikā nāma devā"'ti. ‘Yes, Sir. I have heard there are such.’ – Да, почтенный, известно, что среди богов есть и безобразные боги.
"Sakkā pana, mahārāja, tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti? ‘Well, O king, can you make clear by metaphor, or explanation, or reason, or argument the form, or figure, or duration, or size of these gods, the “Formless Ones?” ’ – Можно ли, государь, описать очертания, или облик, или возраст, или размеры этих безобразных богов, исходя из какого-либо сравнения, довода, причины или основания?
"Na hi, bhante"ti. ‘No, I cannot.’ – Нет, почтенный.
"Tena hi, mahārāja, natthi arūpakāyikā devā"ti? ‘Then, O king, there are none.’ – Стало быть, государь, нет безобразных богов?
"Atthi, bhante, arūpakāyikā devā, na ca sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti. ‘The Formless Ones, Sir, do exist; and yet it is impossible in any of the ways you suggest to explain either their form or figure, either their duration or their size.’ – Есть, почтенный, безобразные боги, но ни очертаний, ни облика, ни возрастали размеров их, исходя из какого бы тони было сравнения, довода, причины или основания, описать невозможно.
"Yathā, mahārāja, atthisattānaṃ yeva arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ, evameva kho, mahārāja, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu"nti. ‘As impossible as it is, O king, to tell the form or figure, the duration or the size of the gods called “Formless Ones,” though they after all are beings that exist, so impossible is it in any of the ways you suggest to explain the form or the figure, the duration or the measure of Nirvāṇa, though after all it is a condition that does exist.’ – Вот, государь, как невозможно описать ни очертаний, ни облика, ни возраста, ни размеров безобразных богов, исходя из какого бы то ни было сравнения, довода, причины или основания, хотя они и есть, так же точно, государь, невозможно описать ни очертаний, ни облика,ни возраста, ни размеров нирваны, исходя из какого бы то ни было сравнения, довода, причины или основания, хотя она и есть.