|
"Bhagavatā ca bhaṇitaṃ 'dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.
|
“The Blessed One, sire, said that there were two alms offerings equal,
|
И действительно, Блаженный сказал: «Есть две трапезы, Ананда, равные величием.
|
|
|
Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati [parinibbāyi (sī.)], ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti.
|
of equal fruit and of equal advantage and of much greater fruit and much greater advantage than any other alms offering.
|
... Одинаковы их плоды, одинаково их завершение. Они других трапез и премного плодотворнее, и премного превосходнее».
|
|