Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 4. Вопросы-рогатины >> Глава 3 >> 6. Вопрос о большом плоде подношения пищи
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Вопрос о большом плоде подношения пищи Далее >>
Закладка

"Bhagavatā ca bhaṇitaṃ 'dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati [parinibbāyi (sī.)], ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti.

пали english - N.K.G. Mendis русский - Парибок А.В. Комментарии
"Bhagavatā ca bhaṇitaṃ 'dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. “The Blessed One, sire, said that there were two alms offerings equal, И действительно, Блаженный сказал: «Есть две трапезы, Ананда, равные величием.
Katame dve?
Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati [parinibbāyi (sī.)], ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā'ti. of equal fruit and of equal advantage and of much greater fruit and much greater advantage than any other alms offering. ... Одинаковы их плоды, одинаково их завершение. Они других трапез и премного плодотворнее, и премного превосходнее».