| Закладка |
"Api nu kho tvaṃ, mahārāja, saddahasi taṃ vacana"nti? "Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma, yena mayaṃ kāraṇena saddahāma 'iminā kāraṇena nibbattā"ti. "Kiṃ panettha, mahārāja, kāraṇa"nti? "Suparikammakate, bhante, kalale bījaṃ nipatitvā khippaṃ saṃviruhatī"ti. "Āma mahārājā"ti. "Evameva kho, bhante, sā bhikkhunī utunī samānā saṇṭhite kalale ruhire pacchinnavege ṭhitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi, evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā"ti. "Evametaṃ, mahārāja, tathā sampaṭicchāmi, yonippavesena gabbho sambhavatīti. Sampaṭicchasi pana, tvaṃ mahārāja, therassa kumārakassapassa gabbhāvakkamana"nti? "Āma bhante"ti. "Sādhu, mahārāja, paccāgatosi mama visayaṃ, ekavidhenapi gabbhāvakkantiṃ kathayanto mamānubalaṃ bhavissasi, atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu, tāsaṃ tvaṃ saddahasi gabbhassāvakkamana"nti? "Āma, bhante, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati. Yathā, bhante nāgasena, yā kāci saritā nāma, sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuḍḍhimāpajjanti. Evameva kho, bhante nāgasena, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati, tenāhaṃ kāraṇena saddahāmi mukhagatenapi gabbhassa avakkanti hotī"ti. "Sādhu, mahārāja, gāḷhataraṃ upagatosi mama visayaṃ, mukhapānenapi dvayasannipāto bhavati. Saṃkiccassa ca, mahārāja, kumārassa isisiṅgassa ca tāpasassa therassa ca kumārakassapassa gabbhāvakkamanaṃ sampaṭicchasī"ti? "Āma, bhante, sannipāto osaratī"ti.
|
| пали |
русский - Парибок А.В. |
Комментарии |
|
"Api nu kho tvaṃ, mahārāja, saddahasi taṃ vacana"nti?
|
– А ты веришь этим речам, государь?
|
|
|
"Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma, yena mayaṃ kāraṇena saddahāma 'iminā kāraṇena nibbattā"ti.
|
– Да, почтенный, я имею на то твердое основание. На этом основании я и верю, что они появились на свет именно так.
|
|
|
"Kiṃ panettha, mahārāja, kāraṇa"nti?
|
– Какое же это основание, государь?
|
|
|
"Suparikammakate, bhante, kalale bījaṃ nipatitvā khippaṃ saṃviruhatī"ti.
|
– Попав во вполне подготовленный к принятию его ил, семя быстро прорастает, почтенный.
|
|
|
"Āma mahārājā"ti.
|
– Да, государь.
|
|
|
"Evameva kho, bhante, sā bhikkhunī utunī samānā saṇṭhite kalale ruhire pacchinnavege ṭhitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi, evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā"ti.
|
– Вот точно так же, почтенный, монахиня могла в ту пору забеременеть, был «ил»396, месячное кровотечение уже прекратилось, ткани были подготовлены. Захваченное ею семя попало в этот «ил», и она забеременела. На этом основании мы можем допустить, что они появились на свет действительно так.
|
|
|
"Evametaṃ, mahārāja, tathā sampaṭicchāmi, yonippavesena gabbho sambhavatīti.
|
– Это так, государь, я с этим согласен. Зародыш возникает от попадания семени в чрево.
|
|
|
Sampaṭicchasi pana, tvaṃ mahārāja, therassa kumārakassapassa gabbhāvakkamana"nti?
|
Значит, ты соглашаешься, что Кашьяпа-царевич появился на свет именно так?
|
|
|
"Āma bhante"ti.
|
– Да, почтенный.
|
|
|
"Sādhu, mahārāja, paccāgatosi mama visayaṃ, ekavidhenapi gabbhāvakkantiṃ kathayanto mamānubalaṃ bhavissasi, atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu, tāsaṃ tvaṃ saddahasi gabbhassāvakkamana"nti?
|
– Отлично, государь, часть дела уже сделана. Если ты признаешь еще одну разновидность зачатия, то и вовсе со мной согласишься. А как теперь быть с теми двумя оленихами, которые затяжелели, выпив мочи? Веришь ты, что такое зачатие возможно?
|
|
|
"Āma, bhante, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati.
|
– Да, почтенный. Ведь все, что съедено, выпито, сгрызено, слизнуто, – все это притекает к зародышу, собирается там и накапливается.
|
|
|
Yathā, bhante nāgasena, yā kāci saritā nāma, sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuḍḍhimāpajjanti.
|
Скажем, почтенный, все водные потоки, сколько их ни есть, все притекают к океану, собираются там и накапливаются.
|
|
|
Evameva kho, bhante nāgasena, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati, tenāhaṃ kāraṇena saddahāmi mukhagatenapi gabbhassa avakkanti hotī"ti.
|
Вот точно так же, почтенный Нагасена, все, что съедено, выпито, сгрызено, слизнуто,– все это притекает к зародышу, собирается там и накапливается. На этом основании я верю, что зачатие может произойти и от попадания в рот397.
|
|
|
"Sādhu, mahārāja, gāḷhataraṃ upagatosi mama visayaṃ, mukhapānenapi dvayasannipāto bhavati.
|
– Отлично, государь, еще большая часть дела сделана. При питье через рот тоже бывает соединение двух398.
|
|
|
Saṃkiccassa ca, mahārāja, kumārassa isisiṅgassa ca tāpasassa therassa ca kumārakassapassa gabbhāvakkamanaṃ sampaṭicchasī"ti?
|
Ты, значит, согласен, что юный Санкритья, подвижник Ришьяшринга и тхера Кашьяпа-царевич появился на свет именно так?
|
|
|
"Āma, bhante, sannipāto osaratī"ti.
|
– Да, почтенный, но здесь было соединение.
|
|