Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Kathaṃ abhijānato sati uppajjati? Yathā, mahārāja, āyasmā ca ānando khujjuttarā ca upāsikā, ye vā pana aññepi keci jātissarā jātiṃ saranti, evaṃ abhijānato sati uppajjati. |
пали | english - N.K.G. Mendis | русский - Парибок А.В. | Комментарии |
"Kathaṃ abhijānato sati uppajjati? | – Но всегда память возникает о чем-то испытанном275. | ||
Yathā, mahārāja, āyasmā ca ānando khujjuttarā ca upāsikā, ye vā pana aññepi keci jātissarā jātiṃ saranti, evaṃ abhijānato sati uppajjati. | (1) By personal experience, as when the Venerable Ānanda and the woman lay devotee Khujjuttarā, or any others who had that power, called to mind their previous births. | – Вот как память возникает прирожденной: так же, как у достопочтенного Ананды, мирянки Кубджоттары или любого другого из тех, кто помнит свое собственное рождение276; |