Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 2-3. Вопросы о свойствах >> Глава 7 >> 1. Вопрос о возникновении памяти
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
1. Вопрос о возникновении памяти Далее >>
Закладка

1. Rājā āha "bhante nāgasena, katihākārehi sati uppajjatī"ti? "Sattarasahākārehi, mahārāja, sati uppajjatī"ti. "Katamehi sattarasahākārehī"ti? "Abhijānatopi, mahārāja, sati uppajjati, kaṭumikāyapi sati uppajjati, oḷārikaviññāṇatopi sati uppajjati, hitaviññāṇatopi sati uppajjati, ahitaviññāṇatopi sati uppajjati, sabhāganimittatopi sati uppajjati, visabhāganimittatopi sati uppajjati, kathābhiññāṇatopi sati uppajjati, lakkhaṇatopi sati uppajjati, sāraṇatopi sati uppajjati, muddātopi sati uppajjati, gaṇanātopi sati uppajjati, dhāraṇatopi sati uppajjati, bhāvanatopi sati uppajjati, potthakanibandhanatopi sati uppajjati, upanikkhepatopi sati uppajjati, anubhūtatopi sati uppajjatīti.

пали english - N.K.G. Mendis русский - Парибок А.В. Комментарии
1.Rājā āha "bhante nāgasena, katihākārehi sati uppajjatī"ti? King Milinda said: “Revered Nāgasena, in how many ways does mindfulness arise?" Царь молвил: «Почтенный Нагасена, сколькими способами273 возникает память?»
"Sattarasahākārehi, mahārāja, sati uppajjatī"ti. “In sixteen ways, sire. – Шестнадцатью способами возникает память, государь,
"Katamehi sattarasahākārehī"ti? That is to say: вот такими шестнадцатью:
"Abhijānatopi, mahārāja, sati uppajjati, kaṭumikāyapi sati uppajjati, oḷārikaviññāṇatopi sati uppajjati, hitaviññāṇatopi sati uppajjati, ahitaviññāṇatopi sati uppajjati, sabhāganimittatopi sati uppajjati, visabhāganimittatopi sati uppajjati, kathābhiññāṇatopi sati uppajjati, lakkhaṇatopi sati uppajjati, sāraṇatopi sati uppajjati, muddātopi sati uppajjati, gaṇanātopi sati uppajjati, dhāraṇatopi sati uppajjati, bhāvanatopi sati uppajjati, potthakanibandhanatopi sati uppajjati, upanikkhepatopi sati uppajjati, anubhūtatopi sati uppajjatīti. прирожденной возникает память; воспитанной; от осознания величия, от осознания добра, от осознания зла, от подобия признаков, от расподобления признаков, от узнавания речей, от метины, от старания вспомнить, от движения рук274, от вычисления, от заучивания, от йогического освоения, от составления книги, от заклада.