1.Rājā āha "bhante nāgasena, katihākārehi sati uppajjatī"ti?
|
King Milinda said: “Revered Nāgasena, in how many ways does mindfulness arise?"
|
Царь молвил: «Почтенный Нагасена, сколькими способами273 возникает память?»
|
|
"Abhijānatopi, mahārāja, sati uppajjati, kaṭumikāyapi sati uppajjati, oḷārikaviññāṇatopi sati uppajjati, hitaviññāṇatopi sati uppajjati, ahitaviññāṇatopi sati uppajjati, sabhāganimittatopi sati uppajjati, visabhāganimittatopi sati uppajjati, kathābhiññāṇatopi sati uppajjati, lakkhaṇatopi sati uppajjati, sāraṇatopi sati uppajjati, muddātopi sati uppajjati, gaṇanātopi sati uppajjati, dhāraṇatopi sati uppajjati, bhāvanatopi sati uppajjati, potthakanibandhanatopi sati uppajjati, upanikkhepatopi sati uppajjati, anubhūtatopi sati uppajjatīti.
|
|
прирожденной возникает память; воспитанной; от осознания величия, от осознания добра, от осознания зла, от подобия признаков, от расподобления признаков, от узнавания речей, от метины, от старания вспомнить, от движения рук274, от вычисления, от заучивания, от йогического освоения, от составления книги, от заклада.
|
|