Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 1. Внешнее повествование >> Предыстория
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Предыстория Далее >>
Закладка

Atha kho pāṭaliputtako seṭṭhi āyasmato nāgasenassa iriyāpathe pasīditvā āyasmantaṃ nāgasenaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho pāṭaliputtako seṭṭhi āyasmantaṃ nāgasenaṃ etadavoca "kinnāmosi tvaṃ tātā"ti. "Ahaṃ, gahapati, nāgaseno nāmā"ti. "Jānāsi kho, tvaṃ tāta, buddhavacanaṃ nāmā"ti? "Jānāmi khohaṃ, gahapati, abhidhammapadānī"ti. "Lābhā no tāta, suladdhaṃ no tāta, ahampi kho, tāta, ābhidhammiko, tvampi ābhidhammiko, bhaṇa, tāta, abhidhammapadānī"ti. Atha kho āyasmā nāgaseno pāṭaliputtakassa seṭṭhissa abhidhammaṃ desesi, desente yeva pāṭaliputtakassa seṭṭhissa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

пали english - N.K.G. Mendis english - Rhys Davids T.W. русский - Парибок А.В. Комментарии
Atha kho pāṭaliputtako seṭṭhi āyasmato nāgasenassa iriyāpathe pasīditvā āyasmantaṃ nāgasenaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho pāṭaliputtako seṭṭhi āyasmantaṃ nāgasenaṃ etadavoca "kinnāmosi tvaṃ tātā"ti. Because the merchant was impressed with the way Venerable Nāgasena conducted himself, he served him a sumptuous meal with his own hands. After the meal the merchant took a low seat, sat on a side and asked: “What is your name, my dear?" And the merchant, pleased with Nāgasena’s manners, provided him with food, hard and soft, as much as he required, waiting upon him with his own hands. And when the meal was over, he took a low seat, and sat down reverently apart. So seated, he said to the venerable Nāgasena: ‘What, father, is your name?’ И вот паталипутрскому купцу понравилось обхождение достопочтенного Нагасены. Он сам положил ему вдоволь отменной еды, твердой и мягкой, и, когда достопочтенный Нагасена поел и вымыл миску и руки, купец сел подле него, взяв сиденье пониже. И, сидя подле достопочтенного Нагасены, паталипутрский купец спросил его: «Как тебя зовут, почтенный? »
"Ahaṃ, gahapati, nāgaseno nāmā"ti. “I am called Nāgasena, householder.” ‘I am called Nāgasena, householder.’ – Меня зовут Нагасена, хозяин.
"Jānāsi kho, tvaṃ tāta, buddhavacanaṃ nāmā"ti? “My dear, do you know the Buddha’s word?" ‘Dost thou know, father, what are the words of Buddha?’ – Не знаешь ли ты Речений Просветленного, почтенный?
"Jānāmi khohaṃ, gahapati, abhidhammapadānī"ti. “Householder, I know the Abhidhamma.” ‘I know the Abhidhamma.’ – Из абхидхармы знаю, хозяин.
"Lābhā no tāta, suladdhaṃ no tāta, ahampi kho, tāta, ābhidhammiko, tvampi ābhidhammiko, bhaṇa, tāta, abhidhammapadānī"ti. “That is a gain for me, my dear, for I too am a student of the Abhidhamma. Recite some passages from it.” ‘We are most fortunate, father; this is indeed an advantage. I am a student of the Abhidhamma, and so art thou. Repeat to me, father, some passages from it.’ – Вот повезло мне, почтенный! Право, везет мне, почтенный! Я ведь тоже изучаю абхидхарму, и ты, оказывается, изучаешь абхидхарму. Почитай мне из абхидхармы, почтенный.
Atha kho āyasmā nāgaseno pāṭaliputtakassa seṭṭhissa abhidhammaṃ desesi, desente yeva pāṭaliputtakassa seṭṭhissa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Venerable Nāgasena taught the Abhidhamma to the merchant. While the merchant was listening to the talk, the spotless, immaculate vision of the Dhamma arose in him. Then the venerable Nāgasena preached to him from the Abhidhamma, and by degrees as he did so there arose in Nāgasena’s heart the Insight into the Truth, clear and stainless, which perceives that whatsoever has in itself the necessity of beginning, that too has also the inherent quality of passing away. И вот достопочтенный Нагасена преподал паталипутрскому купцу абхидхарму, и уже во время слушания открылось паталипутрскому купцу незапыленное, незамутненное видение дхармы: «Все, что слагается, пресечется».