Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Вопросы Милинды >> Книга 1. Внешнее повествование >> Предыстория
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Предыстория Далее >>
Закладка

13. Atha kho āyasmā rohaṇo nāgasenaṃ dārakaṃ ādāya yena vattaniyaṃ senāsanaṃ, yena vijambhavatthu tenupasaṅkami, upasaṅkamitvā vijambhavatthusmiṃ senāsane ekarattaṃ vasitvā yena rakkhitatalaṃ tenupasaṅkami, upasaṅkamitvā koṭisatānaṃ arahantānaṃ majjhe nāgasenaṃ dārakaṃ pabbājesi. Pabbajito ca panāyasmā nāgaseno āyasmantaṃ rohaṇaṃ etadavoca "gahito me, bhante, tava veso, detha me dāni manta"nti. Atha kho āyasmā rohaṇo "kimhi nu khohaṃ nāgasenaṃ vineyyaṃ paṭhamaṃ vinaye vā suttante vā abhidhamme vā"ti cintetvā "paṇḍito kho ayaṃ nāgaseno, sakkoti sukheneva abhidhammaṃ pariyāpuṇitu"nti paṭhamaṃ abhidhamme vinesi.

пали english - N.K.G. Mendis english - Rhys Davids T.W. русский - Парибок А.В. Комментарии
13.Atha kho āyasmā rohaṇo nāgasenaṃ dārakaṃ ādāya yena vattaniyaṃ senāsanaṃ, yena vijambhavatthu tenupasaṅkami, upasaṅkamitvā vijambhavatthusmiṃ senāsane ekarattaṃ vasitvā yena rakkhitatalaṃ tenupasaṅkami, upasaṅkamitvā koṭisatānaṃ arahantānaṃ majjhe nāgasenaṃ dārakaṃ pabbājesi. Then Venerable Rohaṇa took Nāgasena to the Guarded Plateau and let him go forth in the presence of the arahats. Then the venerable Rohaṇa took Nāgasena to the Vattaniya hermitage, to the Vijamba Vatthu, and having spent the night there, took him on to the Guarded Slope, and there, in the midst of the innumerable company of the Arahats, young Nāgasena was admitted, as a novice, into the Order. И вот достопочтенный Рохана пришел вместе с юным Нагасеной в обитель Приютную, в урочище Разинутая Пасть. В приюте у Разинутой Пасти они переночевали и пришли в Заповедный Лог. Там достопочтенный Рохана в присутствии тысячи миллионов святых свершил пострижение юного Нагасены.
Pabbajito ca panāyasmā nāgaseno āyasmantaṃ rohaṇaṃ etadavoca "gahito me, bhante, tava veso, detha me dāni manta"nti. After he received the going forth Venerable Nāgasena told Venerable Rohaṇa: “I have taken your dress upon myself, revered one. Now teach me the mantra.” And then, when he had been admitted to the Order, the venerable Nāgasena said to the venerable Rohaṇa: ‘I have adopted your dress; now teach me that hymn.’ И вот, уже монах, достопочтенный Нагасена сказал достопочтенному Рохане: «Теперь, почтенный, на мне такое же платье, как и на тебе. Научите меня теперь мантре».
Atha kho āyasmā rohaṇo "kimhi nu khohaṃ nāgasenaṃ vineyyaṃ paṭhamaṃ vinaye vā suttante vā abhidhamme vā"ti cintetvā "paṇḍito kho ayaṃ nāgaseno, sakkoti sukheneva abhidhammaṃ pariyāpuṇitu"nti paṭhamaṃ abhidhamme vinesi. Venerable Rohaṇa then wondered what he should teach first, the Discourses or the Abhidhamma. He decided to teach the Abhidhamma as he thought Venerable Nāgasena was clever and would master it easily. Then the venerable Rohaṇa thought thus to himself: ‘In what ought I first to instruct him, in the Discourses (Suttanta) or in the deeper things of the faith (Abhidhamma)?’ and inasmuch as he saw that Nāgasena was intelligent, and could master the Abhidhamma with ease, he gave him his first lesson in that. – Что же мне для начала преподать Нагасене – сутры или абхидхарму? – подумал достопочтенный Рохана. – Ну, да ведь Нагасена умен, он без труда воспримет абхидхарму. Преподал он ему абхидхарму.