Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 32 Наставление у города Атаната >> Второй фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Второй фрагмент декламации Далее >>
Закладка

286. "Ekamantaṃ nisinno kho, bhikkhave, vessavaṇo mahārājā maṃ etadavoca – 'santi hi, bhante, uḷārā yakkhā bhagavato appasannā - pe - santi hi, bhante nīcā yakkhā bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. Taṃ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṃ deseti… surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā… appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṃ bhagavato pāvacane appasannā, tesaṃ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā'ti. Adhivāsesiṃ kho ahaṃ, bhikkhave, tuṇhībhāvena. Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi –

пали english - Anandajoti bhikkhu русский - khantibalo Комментарии
286."Ekamantaṃ nisinno kho, bhikkhave, vessavaṇo mahārājā maṃ etadavoca – 'santi hi, bhante, uḷārā yakkhā bhagavato appasannā - pe - santi hi, bhante nīcā yakkhā bhagavato pasannā. Then, while sitting on one side, monks, the Great King Vessavaṇa said this to me: И тогда великий правитель Вессавана, сидя в стороне, обратился ко мне:
Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. ‘There are, reverend Sir, some high ranking yakkhas who are not pleased with the Gracious One, Почтенный, есть высокопоставленные яккхи, которые не привержены Благословенному
Taṃ kissa hetu? “‘What is the reason for that? В чём причина этого?
Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṃ deseti… surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti. Because, reverend Sir, the Gracious One preaches the Dhamma of refraining from killing living creatures, preaches the Dhamma of refraining from taking what has not been given, preaches the Dhamma of refraining from sexual misconduct, preaches the Dhamma of refraining from false speech, preaches the Dhamma of refraining from liquor, wines, or intoxicants which cause heedlessness. Почтенный, ведь Благословенный проповедует учение, прививающее воздержание от убийства, взятия неданного, дурного сексуального поведения, ложной речи и употребления опьяняющих веществ, ведущих к беспечности.
Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā… appaṭiviratā surāmerayamajjappamādaṭṭhānā. But, reverend Sir, almost all of the yakkhas do not refrain from killing living creatures, do not refrain from taking what has not been given, do not refrain from sexual misconduct, do not refrain from false speech, do not refrain from liquors, wines, or intoxicants which cause heedlessness. Но большинство яккхов не воздерживаются от убийства, взятия неданного, дурного сексуального поведения, ложной речи и употребления опьяняющих веществ, ведущих к беспечности.
Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. To them that is neither dear nor appealing. Поэтому для них такое учение неприятно и неудовлетворительно.
Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. “‘There are, reverend Sir, disciples of the Gracious One in the wilderness, who are practising in remote jungle dwelling places, where there is little sound, little noise, which have a lonely atmosphere, lying hidden away from men, which are suitable for seclusion. И действительно, почтенный, есть ученики Благословенного, часто бывающие в удалённых местах леса, где нет звуков и криков, вдалеке от толпы, скрытые от людей, подходящие для уединения.
Tattha santi uḷārā yakkhā nivāsino, ye imasmiṃ bhagavato pāvacane appasannā, tesaṃ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā'ti. Аnd there are high ranking yakkhas settled there who are not pleased with the word of the Gracious One, To please then, reverend Sir, may the Gracious One learn this Āṭānāṭiya protection, for the monks’, nuns’, laymen’s, and laywomen’s guard, protection, freedom from harm, and comfortable living.’ Есть высокопоставленные яккхи, населяющие эти леса, которые не привержены слову Благословенного. Пусть они станут приверженными! Почтенный, пусть Благословенный узнает защитные строфы Атанаты, чтобы монахи и монахини, миряне и мирянки жили без трудностей и были бы защищены, оберегаемы и жили легко.
Adhivāsesiṃ kho ahaṃ, bhikkhave, tuṇhībhāvena. And I, monks, by keeping silent, gave consent. Я, монахи, молча согласился.
Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi – Then the Great King Vessavaṇa, monks, having understood my consent on that occasion recited this Āṭānāṭiya protection: Тогда великий правитель Вессавана, поняв, что я согласился, продекламировал защитные строфы Атанаты.