| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
464. "Evameva kho, māṇava, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, evaṃ ime pañca nīvaraṇe appahīne attani samanupassati. |
| пали | русский - Сыркин А.Я., 1974 | Комментарии |
| 464."Evameva kho, māṇava, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, evaṃ ime pañca nīvaraṇe appahīne attani samanupassati. | Так же точно, юноша, и монах, не отказавшись от этих пяти преград, видит себя словно в долгу, словно в болезни, словно в темнице, словно в рабстве, словно на труднопроходимой дороге. |