Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"'Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā'ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu appiccho samāno 'appicchoti maṃ jāneyyu'nti na icchati, santuṭṭho samāno 'santuṭṭhoti maṃ jāneyyu'nti na icchati, pavivitto samāno 'pavivittoti maṃ jāneyyu'nti na icchati, āraddhavīriyo samāno 'āraddhavīriyoti maṃ jāneyyu'nti na icchati, upaṭṭhitassati samāno 'upaṭṭhitassatīti maṃ jāneyyu'nti na icchati, samāhito samāno 'samāhitoti maṃ jāneyyu'nti na icchati, paññavā samāno 'paññavāti maṃ jāneyyu'nti na icchati, nippapañcārāmo samāno 'nippapañcārāmoti maṃ jāneyyu'nti na icchati. 'Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
пали | english - Бхиккху Бодхи | Комментарии |
"'Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā'ti, iti kho panetaṃ vuttaṃ. | (1) “When it was said: ‘This Dhamma is for one with few desires, not for one with strong desires,’ | |
Kiñcetaṃ paṭicca vuttaṃ? | with reference to what was this said? | |
Idha, bhikkhave, bhikkhu appiccho samāno 'appicchoti maṃ jāneyyu'nti na icchati, santuṭṭho samāno 'santuṭṭhoti maṃ jāneyyu'nti na icchati, pavivitto samāno 'pavivittoti maṃ jāneyyu'nti na icchati, āraddhavīriyo samāno 'āraddhavīriyoti maṃ jāneyyu'nti na icchati, upaṭṭhitassati samāno 'upaṭṭhitassatīti maṃ jāneyyu'nti na icchati, samāhito samāno 'samāhitoti maṃ jāneyyu'nti na icchati, paññavā samāno 'paññavāti maṃ jāneyyu'nti na icchati, nippapañcārāmo samāno 'nippapañcārāmoti maṃ jāneyyu'nti na icchati. | Here, when a bhikkhu is one with few desires, he does not desire: ‘Let people know me to be one with few desires.’ When he is content, he does not desire: ‘Let people know me to be one who is content.’ When he resorts to solitude, he does not desire: ‘Let people know me to be one who resorts to solitude.’ When he is energetic, he does not desire: ‘Let people know me to be energetic.’ When he is mindful, he does not desire: ‘Let people know me to be mindful.’ When he is concentrated, he does not desire: ‘Let people know me to be concentrated.’ When he is wise, he does not desire: ‘Let people know me to be wise.’ When he delights in non-proliferation, he does not desire: ‘Let people know me to be one who delights in non-proliferation.’ | |
'Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. | When it was said: ‘This Dhamma is for one with few desires, not for one with strong desires,’ it is with reference to this that this was said. |