| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – |
| пали | english - Бхиккху Бодхи | Комментарии |
| 1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | Thus have I heard. On one occasion the Blessed One was dwelling at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s Park. | |
| Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. | There the Blessed One addressed the bhikkhus: “Bhikkhus! ” | |
| "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. | “Venerable sir! ” those bhikkhus replied. | |
| Bhagavā etadavoca – | The Blessed One said this: |