| Закладка |
"Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena sattamo sūriyo pātubhavati. Sattamassa, bhikkhave, sūriyassa pātubhāvā ayañca mahāpathavī sineru ca pabbatarājā ādippanti pajjalanti ekajālā bhavanti. Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ acci vātena khittā yāva brahmalokāpi gacchati. Sinerussa, bhikkhave, pabbatarājassa jhāyamānassa dayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti dviyojanasatikānipi, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi kūṭāni palujjanti. Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi. Seyyathāpi, bhikkhave, sappissa vā telassa vā jhāyamānassa dayhamānassa neva chārikā paññāyati na masi; evamevaṃ kho, bhikkhave, imissā ca mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena sattamo sūriyo pātubhavati.
|
(7) “There comes a time when, after a long time, a seventh sun appears.
|
|
|
Sattamassa, bhikkhave, sūriyassa pātubhāvā ayañca mahāpathavī sineru ca pabbatarājā ādippanti pajjalanti ekajālā bhavanti.
|
[103] With the appearance of the seventh sun, this great earth and Sineru, the king of mountains, burst into flames, blaze up brightly, and become one mass of flame.
|
|
|
Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ acci vātena khittā yāva brahmalokāpi gacchati.
|
As the great earth and Sineru are blazing and burning, the flame, cast up by the wind, rises even to the brahmā world.
|
|
|
Sinerussa, bhikkhave, pabbatarājassa jhāyamānassa dayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti dviyojanasatikānipi, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi kūṭāni palujjanti.
|
As Sineru is blazing and burning, as it is undergoing destruction and being overcome by a great mass of heat, mountain peaks of a hundred yojanas disintegrate; mountain peaks of two hundred yojanas … three hundred yojanas … four hundred yojanas … five hundred yojanas disintegrate.
|
|
|
Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi.
|
“When this great earth and Sineru, the king of mountains, are blazing and burning, neither ashes nor soot are seen.
|
|
|
Seyyathāpi, bhikkhave, sappissa vā telassa vā jhāyamānassa dayhamānassa neva chārikā paññāyati na masi; evamevaṃ kho, bhikkhave, imissā ca mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi.
|
Just as, when ghee or oil are blazing and burning, neither ashes nor soot are seen, so it is when this great earth and Sineru, the king of mountains, are blazing and burning.
|
|
|
Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā.
|
So impermanent are conditioned phenomena, so unstable, so unreliable.
|
|
|
Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ.
|
It is enough to become disenchanted with all conditioned phenomena, enough to become dispassionate toward them, enough to be liberated from them.
|
|